Shree Kunjika Stotram Lyrics In English & Hindi - Devotional Stotram

Shree
0

 Shree Kunjika Stotram Lyrics In English & Hindi - Devotional Stotram

Shree Kunjika Stotram Lyrics In English & Hindi - Devotional Stotram

Shree Kunjika Stotram Lyrics by Prem Parkash Dubey

Shree Kunjika Stotram is mentioned in Durga Saptashati. Shri Kunjika Stotram was explained by Lord Shiva to Mata Parvati. Shri Kunjika Stotram is the most powerful and favorite stotra of the Devi. Siddha Kunjika Stotram is chanted before the reading of Chandi path / Sapthasathi (known as Devi Mahathmya). 

Shree Kunjika Stotram Details :

Album Name : Shree Kunjika Stotram
Song : Shree Kunjika Stotram 
Singer : Prem Parkash Dubey 
Music : Prem Prakash Dubey
Lyrics : Traditional

Shree Kunjika Stotram Lyrics In English

ōṃ asya śrīkuñjikāstōtramantrasya sadāśiva ṛṣiḥ, anuṣṭup Chandaḥ,
śrītriguṇātmikā dēvatā, ōṃ aiṃ bījaṃ, ōṃ hrīṃ śaktiḥ, ōṃ klīṃ kīlakam,
mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ ।

śiva uvācha
śṛṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam ।
yēna mantraprabhāvēṇa chaṇḍījāpaḥ śubhō bhavēt ॥ 1 ॥

na kavachaṃ nārgalāstōtraṃ kīlakaṃ na rahasyakam ।
na sūktaṃ nāpi dhyānaṃ cha na nyāsō na cha vārchanam ॥ 2 ॥

kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṃ labhēt ।
ati guhyataraṃ dēvi dēvānāmapi durlabham ॥ 3 ॥

gōpanīyaṃ prayatnēna svayōniriva pārvati ।
māraṇaṃ mōhanaṃ vaśyaṃ stambhanōchchāṭanādikam ।
pāṭhamātrēṇa saṃsiddhyēt kuñjikāstōtramuttamam ॥ 4 ॥

atha mantraḥ ।
ōṃ aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē ।
ōṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā ॥ 5 ॥
iti mantraḥ ।

namastē rudrarūpiṇyai namastē madhumardini ।
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini ॥ 6 ॥

namastē śumbhahantryai cha niśumbhāsuraghātini ।
jāgrataṃ hi mahādēvi japaṃ siddhaṃ kuruṣva mē ॥ 7 ॥

aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā ।
klīṅkārī kāmarūpiṇyai bījarūpē namō'stu tē ॥ 8 ॥

chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī ।
vichchē chābhayadā nityaṃ namastē mantrarūpiṇi ॥ 9 ॥

dhāṃ dhīṃ dhūṃ dhūrjaṭēḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī ।
krāṃ krīṃ krūṃ kālikā dēvi śāṃ śīṃ śūṃ mē śubhaṃ kuru ॥ 10 ॥

huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī ।
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadrē bhavānyai tē namō namaḥ ॥ 11 ॥

aṃ kaṃ chaṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣam ।
dhijāgraṃ dhijāgraṃ trōṭaya trōṭaya dīptaṃ kuru kuru svāhā ॥ 12 ॥

pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khēcharī tathā ।
sāṃ sīṃ sūṃ saptaśatī dēvyā mantrasiddhiṃ kuruṣva mē ॥ 13 ॥

kuñjikāyai namō namaḥ ।

idaṃ tu kuñjikāstōtraṃ mantrajāgartihētavē ।
abhaktē naiva dātavyaṃ gōpitaṃ rakṣa pārvati ॥ 14 ॥

yastu kuñjikayā dēvi hīnāṃ saptaśatīṃ paṭhēt ।
na tasya jāyatē siddhiraraṇyē rōdanaṃ yathā ॥ 15 ॥

iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṃvādē kuñjikāstōtraṃ sampūrṇam ।

Shree Kunjika Stotram Lyrics In Hindi

ॐ अस्य श्रीकुंजिकास्तोत्रमंत्रस्य सदाशिव ऋषिः, अनुष्टुप् छंदः,
श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्,
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

।।शिव उवाच।।

शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम् ।
येन मंत्रप्रभावेण चंडीजापः शुभो भवेत् ॥ 1 ॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ 2 ॥

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ 3 ॥

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तंभनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुंजिकास्तोत्रमुत्तमम् ॥ 4 ॥

।।अथ मंत्रः।।

ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ।
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुंडायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ 5 ॥

।।इति मंत्रः।।

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ 6 ॥

नमस्ते शुंभहंत्र्यै च निशुंभासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥ 7 ॥

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ 8 ॥

चामुंडा चंडघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणि ॥ 9 ॥

धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ 10 ॥

हुं हुं हुंकाररूपिण्यै जं जं जं जंभनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ 11 ॥

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षम् ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ 12 ॥

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरुष्व मे ॥ 13 ॥

।।कुंजिकायै नमो नमः।।

इदं तु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ 14 ॥

यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ 15 ॥

इति श्रीरुद्रयामले गौरीतंत्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं संपूर्णम् ।

Shree Kunjika Stotram Lyrics


If You like the lyrics, please share it with your friends...
Thank You, Visit Again...

Post a Comment

0Comments

Post a Comment (0)